Declension table of ?jiriṇvānā

Deva

FeminineSingularDualPlural
Nominativejiriṇvānā jiriṇvāne jiriṇvānāḥ
Vocativejiriṇvāne jiriṇvāne jiriṇvānāḥ
Accusativejiriṇvānām jiriṇvāne jiriṇvānāḥ
Instrumentaljiriṇvānayā jiriṇvānābhyām jiriṇvānābhiḥ
Dativejiriṇvānāyai jiriṇvānābhyām jiriṇvānābhyaḥ
Ablativejiriṇvānāyāḥ jiriṇvānābhyām jiriṇvānābhyaḥ
Genitivejiriṇvānāyāḥ jiriṇvānayoḥ jiriṇvānānām
Locativejiriṇvānāyām jiriṇvānayoḥ jiriṇvānāsu

Adverb -jiriṇvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria