Declension table of ?jiriṇvāna

Deva

NeuterSingularDualPlural
Nominativejiriṇvānam jiriṇvāne jiriṇvānāni
Vocativejiriṇvāna jiriṇvāne jiriṇvānāni
Accusativejiriṇvānam jiriṇvāne jiriṇvānāni
Instrumentaljiriṇvānena jiriṇvānābhyām jiriṇvānaiḥ
Dativejiriṇvānāya jiriṇvānābhyām jiriṇvānebhyaḥ
Ablativejiriṇvānāt jiriṇvānābhyām jiriṇvānebhyaḥ
Genitivejiriṇvānasya jiriṇvānayoḥ jiriṇvānānām
Locativejiriṇvāne jiriṇvānayoḥ jiriṇvāneṣu

Compound jiriṇvāna -

Adverb -jiriṇvānam -jiriṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria