सुबन्तावली ?जिरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजिरयिष्यन्ती जिरयिष्यन्त्यौ जिरयिष्यन्त्यः
सम्बोधनम्जिरयिष्यन्ति जिरयिष्यन्त्यौ जिरयिष्यन्त्यः
द्वितीयाजिरयिष्यन्तीम् जिरयिष्यन्त्यौ जिरयिष्यन्तीः
तृतीयाजिरयिष्यन्त्या जिरयिष्यन्तीभ्याम् जिरयिष्यन्तीभिः
चतुर्थीजिरयिष्यन्त्यै जिरयिष्यन्तीभ्याम् जिरयिष्यन्तीभ्यः
पञ्चमीजिरयिष्यन्त्याः जिरयिष्यन्तीभ्याम् जिरयिष्यन्तीभ्यः
षष्ठीजिरयिष्यन्त्याः जिरयिष्यन्त्योः जिरयिष्यन्तीनाम्
सप्तमीजिरयिष्यन्त्याम् जिरयिष्यन्त्योः जिरयिष्यन्तीषु

समास जिरयिष्यन्ति जिरयिष्यन्ती

अव्यय ॰जिरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria