Declension table of ?jirayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejirayiṣyamāṇam jirayiṣyamāṇe jirayiṣyamāṇāni
Vocativejirayiṣyamāṇa jirayiṣyamāṇe jirayiṣyamāṇāni
Accusativejirayiṣyamāṇam jirayiṣyamāṇe jirayiṣyamāṇāni
Instrumentaljirayiṣyamāṇena jirayiṣyamāṇābhyām jirayiṣyamāṇaiḥ
Dativejirayiṣyamāṇāya jirayiṣyamāṇābhyām jirayiṣyamāṇebhyaḥ
Ablativejirayiṣyamāṇāt jirayiṣyamāṇābhyām jirayiṣyamāṇebhyaḥ
Genitivejirayiṣyamāṇasya jirayiṣyamāṇayoḥ jirayiṣyamāṇānām
Locativejirayiṣyamāṇe jirayiṣyamāṇayoḥ jirayiṣyamāṇeṣu

Compound jirayiṣyamāṇa -

Adverb -jirayiṣyamāṇam -jirayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria