Declension table of ?jinvitavya

Deva

NeuterSingularDualPlural
Nominativejinvitavyam jinvitavye jinvitavyāni
Vocativejinvitavya jinvitavye jinvitavyāni
Accusativejinvitavyam jinvitavye jinvitavyāni
Instrumentaljinvitavyena jinvitavyābhyām jinvitavyaiḥ
Dativejinvitavyāya jinvitavyābhyām jinvitavyebhyaḥ
Ablativejinvitavyāt jinvitavyābhyām jinvitavyebhyaḥ
Genitivejinvitavyasya jinvitavyayoḥ jinvitavyānām
Locativejinvitavye jinvitavyayoḥ jinvitavyeṣu

Compound jinvitavya -

Adverb -jinvitavyam -jinvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria