Declension table of ?jinvitavya

Deva

MasculineSingularDualPlural
Nominativejinvitavyaḥ jinvitavyau jinvitavyāḥ
Vocativejinvitavya jinvitavyau jinvitavyāḥ
Accusativejinvitavyam jinvitavyau jinvitavyān
Instrumentaljinvitavyena jinvitavyābhyām jinvitavyaiḥ jinvitavyebhiḥ
Dativejinvitavyāya jinvitavyābhyām jinvitavyebhyaḥ
Ablativejinvitavyāt jinvitavyābhyām jinvitavyebhyaḥ
Genitivejinvitavyasya jinvitavyayoḥ jinvitavyānām
Locativejinvitavye jinvitavyayoḥ jinvitavyeṣu

Compound jinvitavya -

Adverb -jinvitavyam -jinvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria