Declension table of ?jinvitavatī

Deva

FeminineSingularDualPlural
Nominativejinvitavatī jinvitavatyau jinvitavatyaḥ
Vocativejinvitavati jinvitavatyau jinvitavatyaḥ
Accusativejinvitavatīm jinvitavatyau jinvitavatīḥ
Instrumentaljinvitavatyā jinvitavatībhyām jinvitavatībhiḥ
Dativejinvitavatyai jinvitavatībhyām jinvitavatībhyaḥ
Ablativejinvitavatyāḥ jinvitavatībhyām jinvitavatībhyaḥ
Genitivejinvitavatyāḥ jinvitavatyoḥ jinvitavatīnām
Locativejinvitavatyām jinvitavatyoḥ jinvitavatīṣu

Compound jinvitavati - jinvitavatī -

Adverb -jinvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria