Declension table of ?jinvitavat

Deva

MasculineSingularDualPlural
Nominativejinvitavān jinvitavantau jinvitavantaḥ
Vocativejinvitavan jinvitavantau jinvitavantaḥ
Accusativejinvitavantam jinvitavantau jinvitavataḥ
Instrumentaljinvitavatā jinvitavadbhyām jinvitavadbhiḥ
Dativejinvitavate jinvitavadbhyām jinvitavadbhyaḥ
Ablativejinvitavataḥ jinvitavadbhyām jinvitavadbhyaḥ
Genitivejinvitavataḥ jinvitavatoḥ jinvitavatām
Locativejinvitavati jinvitavatoḥ jinvitavatsu

Compound jinvitavat -

Adverb -jinvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria