Declension table of ?jinvanīya

Deva

MasculineSingularDualPlural
Nominativejinvanīyaḥ jinvanīyau jinvanīyāḥ
Vocativejinvanīya jinvanīyau jinvanīyāḥ
Accusativejinvanīyam jinvanīyau jinvanīyān
Instrumentaljinvanīyena jinvanīyābhyām jinvanīyaiḥ jinvanīyebhiḥ
Dativejinvanīyāya jinvanīyābhyām jinvanīyebhyaḥ
Ablativejinvanīyāt jinvanīyābhyām jinvanīyebhyaḥ
Genitivejinvanīyasya jinvanīyayoḥ jinvanīyānām
Locativejinvanīye jinvanīyayoḥ jinvanīyeṣu

Compound jinvanīya -

Adverb -jinvanīyam -jinvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria