Declension table of ?jintavat

Deva

MasculineSingularDualPlural
Nominativejintavān jintavantau jintavantaḥ
Vocativejintavan jintavantau jintavantaḥ
Accusativejintavantam jintavantau jintavataḥ
Instrumentaljintavatā jintavadbhyām jintavadbhiḥ
Dativejintavate jintavadbhyām jintavadbhyaḥ
Ablativejintavataḥ jintavadbhyām jintavadbhyaḥ
Genitivejintavataḥ jintavatoḥ jintavatām
Locativejintavati jintavatoḥ jintavatsu

Compound jintavat -

Adverb -jintavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria