Declension table of ?jinta

Deva

MasculineSingularDualPlural
Nominativejintaḥ jintau jintāḥ
Vocativejinta jintau jintāḥ
Accusativejintam jintau jintān
Instrumentaljintena jintābhyām jintaiḥ jintebhiḥ
Dativejintāya jintābhyām jintebhyaḥ
Ablativejintāt jintābhyām jintebhyaḥ
Genitivejintasya jintayoḥ jintānām
Locativejinte jintayoḥ jinteṣu

Compound jinta -

Adverb -jintam -jintāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria