सुबन्तावली ?जिनयज्ञकल्प

Roma

पुमान्एकद्विबहु
प्रथमाजिनयज्ञकल्पः जिनयज्ञकल्पौ जिनयज्ञकल्पाः
सम्बोधनम्जिनयज्ञकल्प जिनयज्ञकल्पौ जिनयज्ञकल्पाः
द्वितीयाजिनयज्ञकल्पम् जिनयज्ञकल्पौ जिनयज्ञकल्पान्
तृतीयाजिनयज्ञकल्पेन जिनयज्ञकल्पाभ्याम् जिनयज्ञकल्पैः जिनयज्ञकल्पेभिः
चतुर्थीजिनयज्ञकल्पाय जिनयज्ञकल्पाभ्याम् जिनयज्ञकल्पेभ्यः
पञ्चमीजिनयज्ञकल्पात् जिनयज्ञकल्पाभ्याम् जिनयज्ञकल्पेभ्यः
षष्ठीजिनयज्ञकल्पस्य जिनयज्ञकल्पयोः जिनयज्ञकल्पानाम्
सप्तमीजिनयज्ञकल्पे जिनयज्ञकल्पयोः जिनयज्ञकल्पेषु

समास जिनयज्ञकल्प

अव्यय ॰जिनयज्ञकल्पम् ॰जिनयज्ञकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria