Declension table of jinasena

Deva

MasculineSingularDualPlural
Nominativejinasenaḥ jinasenau jinasenāḥ
Vocativejinasena jinasenau jinasenāḥ
Accusativejinasenam jinasenau jinasenān
Instrumentaljinasenena jinasenābhyām jinasenaiḥ jinasenebhiḥ
Dativejinasenāya jinasenābhyām jinasenebhyaḥ
Ablativejinasenāt jinasenābhyām jinasenebhyaḥ
Genitivejinasenasya jinasenayoḥ jinasenānām
Locativejinasene jinasenayoḥ jinaseneṣu

Compound jinasena -

Adverb -jinasenam -jinasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria