सुबन्तावली ?जिनदत्त

Roma

पुमान्एकद्विबहु
प्रथमाजिनदत्तः जिनदत्तौ जिनदत्ताः
सम्बोधनम्जिनदत्त जिनदत्तौ जिनदत्ताः
द्वितीयाजिनदत्तम् जिनदत्तौ जिनदत्तान्
तृतीयाजिनदत्तेन जिनदत्ताभ्याम् जिनदत्तैः जिनदत्तेभिः
चतुर्थीजिनदत्ताय जिनदत्ताभ्याम् जिनदत्तेभ्यः
पञ्चमीजिनदत्तात् जिनदत्ताभ्याम् जिनदत्तेभ्यः
षष्ठीजिनदत्तस्य जिनदत्तयोः जिनदत्तानाम्
सप्तमीजिनदत्ते जिनदत्तयोः जिनदत्तेषु

समास जिनदत्त

अव्यय ॰जिनदत्तम् ॰जिनदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria