Declension table of ?jināna

Deva

MasculineSingularDualPlural
Nominativejinānaḥ jinānau jinānāḥ
Vocativejināna jinānau jinānāḥ
Accusativejinānam jinānau jinānān
Instrumentaljinānena jinānābhyām jinānaiḥ jinānebhiḥ
Dativejinānāya jinānābhyām jinānebhyaḥ
Ablativejinānāt jinānābhyām jinānebhyaḥ
Genitivejinānasya jinānayoḥ jinānānām
Locativejināne jinānayoḥ jināneṣu

Compound jināna -

Adverb -jinānam -jinānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria