Declension table of ?jijñāsu_ā

Deva

FeminineSingularDualPlural
Nominativejijñāsu_ā jijñāsu_e jijñāsu_āḥ
Vocativejijñāsu_e jijñāsu_e jijñāsu_āḥ
Accusativejijñāsu_ām jijñāsu_e jijñāsu_āḥ
Instrumentaljijñāsu_ayā jijñāsu_ābhyām jijñāsu_ābhiḥ
Dativejijñāsu_āyai jijñāsu_ābhyām jijñāsu_ābhyaḥ
Ablativejijñāsu_āyāḥ jijñāsu_ābhyām jijñāsu_ābhyaḥ
Genitivejijñāsu_āyāḥ jijñāsu_ayoḥ jijñāsu_ānām
Locativejijñāsu_āyām jijñāsu_ayoḥ jijñāsu_āsu

Adverb -jijñāsu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria