Declension table of jijñāsu

Deva

MasculineSingularDualPlural
Nominativejijñāsuḥ jijñāsū jijñāsavaḥ
Vocativejijñāso jijñāsū jijñāsavaḥ
Accusativejijñāsum jijñāsū jijñāsūn
Instrumentaljijñāsunā jijñāsubhyām jijñāsubhiḥ
Dativejijñāsave jijñāsubhyām jijñāsubhyaḥ
Ablativejijñāsoḥ jijñāsubhyām jijñāsubhyaḥ
Genitivejijñāsoḥ jijñāsvoḥ jijñāsūnām
Locativejijñāsau jijñāsvoḥ jijñāsuṣu

Compound jijñāsu -

Adverb -jijñāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria