Declension table of ?jijñāsanīya

Deva

NeuterSingularDualPlural
Nominativejijñāsanīyam jijñāsanīye jijñāsanīyāni
Vocativejijñāsanīya jijñāsanīye jijñāsanīyāni
Accusativejijñāsanīyam jijñāsanīye jijñāsanīyāni
Instrumentaljijñāsanīyena jijñāsanīyābhyām jijñāsanīyaiḥ
Dativejijñāsanīyāya jijñāsanīyābhyām jijñāsanīyebhyaḥ
Ablativejijñāsanīyāt jijñāsanīyābhyām jijñāsanīyebhyaḥ
Genitivejijñāsanīyasya jijñāsanīyayoḥ jijñāsanīyānām
Locativejijñāsanīye jijñāsanīyayoḥ jijñāsanīyeṣu

Compound jijñāsanīya -

Adverb -jijñāsanīyam -jijñāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria