Declension table of jijñāsaka

Deva

MasculineSingularDualPlural
Nominativejijñāsakaḥ jijñāsakau jijñāsakāḥ
Vocativejijñāsaka jijñāsakau jijñāsakāḥ
Accusativejijñāsakam jijñāsakau jijñāsakān
Instrumentaljijñāsakena jijñāsakābhyām jijñāsakaiḥ jijñāsakebhiḥ
Dativejijñāsakāya jijñāsakābhyām jijñāsakebhyaḥ
Ablativejijñāsakāt jijñāsakābhyām jijñāsakebhyaḥ
Genitivejijñāsakasya jijñāsakayoḥ jijñāsakānām
Locativejijñāsake jijñāsakayoḥ jijñāsakeṣu

Compound jijñāsaka -

Adverb -jijñāsakam -jijñāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria