Declension table of ?jijñāpayiṣu

Deva

MasculineSingularDualPlural
Nominativejijñāpayiṣuḥ jijñāpayiṣū jijñāpayiṣavaḥ
Vocativejijñāpayiṣo jijñāpayiṣū jijñāpayiṣavaḥ
Accusativejijñāpayiṣum jijñāpayiṣū jijñāpayiṣūn
Instrumentaljijñāpayiṣuṇā jijñāpayiṣubhyām jijñāpayiṣubhiḥ
Dativejijñāpayiṣave jijñāpayiṣubhyām jijñāpayiṣubhyaḥ
Ablativejijñāpayiṣoḥ jijñāpayiṣubhyām jijñāpayiṣubhyaḥ
Genitivejijñāpayiṣoḥ jijñāpayiṣvoḥ jijñāpayiṣūṇām
Locativejijñāpayiṣau jijñāpayiṣvoḥ jijñāpayiṣuṣu

Compound jijñāpayiṣu -

Adverb -jijñāpayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria