Declension table of ?jijiryāṇa

Deva

NeuterSingularDualPlural
Nominativejijiryāṇam jijiryāṇe jijiryāṇāni
Vocativejijiryāṇa jijiryāṇe jijiryāṇāni
Accusativejijiryāṇam jijiryāṇe jijiryāṇāni
Instrumentaljijiryāṇena jijiryāṇābhyām jijiryāṇaiḥ
Dativejijiryāṇāya jijiryāṇābhyām jijiryāṇebhyaḥ
Ablativejijiryāṇāt jijiryāṇābhyām jijiryāṇebhyaḥ
Genitivejijiryāṇasya jijiryāṇayoḥ jijiryāṇānām
Locativejijiryāṇe jijiryāṇayoḥ jijiryāṇeṣu

Compound jijiryāṇa -

Adverb -jijiryāṇam -jijiryāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria