Declension table of ?jijimāna

Deva

MasculineSingularDualPlural
Nominativejijimānaḥ jijimānau jijimānāḥ
Vocativejijimāna jijimānau jijimānāḥ
Accusativejijimānam jijimānau jijimānān
Instrumentaljijimānena jijimānābhyām jijimānaiḥ jijimānebhiḥ
Dativejijimānāya jijimānābhyām jijimānebhyaḥ
Ablativejijimānāt jijimānābhyām jijimānebhyaḥ
Genitivejijimānasya jijimānayoḥ jijimānānām
Locativejijimāne jijimānayoḥ jijimāneṣu

Compound jijimāna -

Adverb -jijimānam -jijimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria