सुबन्तावली ?जिजिजीविष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाजिजिजीविष्वान् जिजिजीविष्वांसौ जिजिजीविष्वांसः
सम्बोधनम्जिजिजीविष्वन् जिजिजीविष्वांसौ जिजिजीविष्वांसः
द्वितीयाजिजिजीविष्वांसम् जिजिजीविष्वांसौ जिजिजीविषुषः
तृतीयाजिजिजीविषुषा जिजिजीविष्वद्भ्याम् जिजिजीविष्वद्भिः
चतुर्थीजिजिजीविषुषे जिजिजीविष्वद्भ्याम् जिजिजीविष्वद्भ्यः
पञ्चमीजिजिजीविषुषः जिजिजीविष्वद्भ्याम् जिजिजीविष्वद्भ्यः
षष्ठीजिजिजीविषुषः जिजिजीविषुषोः जिजिजीविषुषाम्
सप्तमीजिजिजीविषुषि जिजिजीविषुषोः जिजिजीविष्वत्सु

समास जिजिजीविष्वत्

अव्यय ॰जिजिजीविष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria