Declension table of ?jijijīviṣvas

Deva

MasculineSingularDualPlural
Nominativejijijīviṣvān jijijīviṣvāṃsau jijijīviṣvāṃsaḥ
Vocativejijijīviṣvan jijijīviṣvāṃsau jijijīviṣvāṃsaḥ
Accusativejijijīviṣvāṃsam jijijīviṣvāṃsau jijijīviṣuṣaḥ
Instrumentaljijijīviṣuṣā jijijīviṣvadbhyām jijijīviṣvadbhiḥ
Dativejijijīviṣuṣe jijijīviṣvadbhyām jijijīviṣvadbhyaḥ
Ablativejijijīviṣuṣaḥ jijijīviṣvadbhyām jijijīviṣvadbhyaḥ
Genitivejijijīviṣuṣaḥ jijijīviṣuṣoḥ jijijīviṣuṣām
Locativejijijīviṣuṣi jijijīviṣuṣoḥ jijijīviṣvatsu

Compound jijijīviṣvat -

Adverb -jijijīviṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria