सुबन्तावली ?जिजिजीविषुषी

Roma

स्त्रीएकद्विबहु
प्रथमाजिजिजीविषुषी जिजिजीविषुष्यौ जिजिजीविषुष्यः
सम्बोधनम्जिजिजीविषुषि जिजिजीविषुष्यौ जिजिजीविषुष्यः
द्वितीयाजिजिजीविषुषीम् जिजिजीविषुष्यौ जिजिजीविषुषीः
तृतीयाजिजिजीविषुष्या जिजिजीविषुषीभ्याम् जिजिजीविषुषीभिः
चतुर्थीजिजिजीविषुष्यै जिजिजीविषुषीभ्याम् जिजिजीविषुषीभ्यः
पञ्चमीजिजिजीविषुष्याः जिजिजीविषुषीभ्याम् जिजिजीविषुषीभ्यः
षष्ठीजिजिजीविषुष्याः जिजिजीविषुष्योः जिजिजीविषुषीणाम्
सप्तमीजिजिजीविषुष्याम् जिजिजीविषुष्योः जिजिजीविषुषीषु

समास जिजिजीविषुषि जिजिजीविषुषी

अव्यय ॰जिजिजीविषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria