Declension table of ?jijijñāsānā

Deva

FeminineSingularDualPlural
Nominativejijijñāsānā jijijñāsāne jijijñāsānāḥ
Vocativejijijñāsāne jijijñāsāne jijijñāsānāḥ
Accusativejijijñāsānām jijijñāsāne jijijñāsānāḥ
Instrumentaljijijñāsānayā jijijñāsānābhyām jijijñāsānābhiḥ
Dativejijijñāsānāyai jijijñāsānābhyām jijijñāsānābhyaḥ
Ablativejijijñāsānāyāḥ jijijñāsānābhyām jijijñāsānābhyaḥ
Genitivejijijñāsānāyāḥ jijijñāsānayoḥ jijijñāsānānām
Locativejijijñāsānāyām jijijñāsānayoḥ jijijñāsānāsu

Adverb -jijijñāsānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria