Declension table of ?jijijñāsāna

Deva

NeuterSingularDualPlural
Nominativejijijñāsānam jijijñāsāne jijijñāsānāni
Vocativejijijñāsāna jijijñāsāne jijijñāsānāni
Accusativejijijñāsānam jijijñāsāne jijijñāsānāni
Instrumentaljijijñāsānena jijijñāsānābhyām jijijñāsānaiḥ
Dativejijijñāsānāya jijijñāsānābhyām jijijñāsānebhyaḥ
Ablativejijijñāsānāt jijijñāsānābhyām jijijñāsānebhyaḥ
Genitivejijijñāsānasya jijijñāsānayoḥ jijijñāsānānām
Locativejijijñāsāne jijijñāsānayoḥ jijijñāsāneṣu

Compound jijijñāsāna -

Adverb -jijijñāsānam -jijijñāsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria