सुबन्तावली ?जिजिज्ञासान

Roma

पुमान्एकद्विबहु
प्रथमाजिजिज्ञासानः जिजिज्ञासानौ जिजिज्ञासानाः
सम्बोधनम्जिजिज्ञासान जिजिज्ञासानौ जिजिज्ञासानाः
द्वितीयाजिजिज्ञासानम् जिजिज्ञासानौ जिजिज्ञासानान्
तृतीयाजिजिज्ञासानेन जिजिज्ञासानाभ्याम् जिजिज्ञासानैः जिजिज्ञासानेभिः
चतुर्थीजिजिज्ञासानाय जिजिज्ञासानाभ्याम् जिजिज्ञासानेभ्यः
पञ्चमीजिजिज्ञासानात् जिजिज्ञासानाभ्याम् जिजिज्ञासानेभ्यः
षष्ठीजिजिज्ञासानस्य जिजिज्ञासानयोः जिजिज्ञासानानाम्
सप्तमीजिजिज्ञासाने जिजिज्ञासानयोः जिजिज्ञासानेषु

समास जिजिज्ञासान

अव्यय ॰जिजिज्ञासानम् ॰जिजिज्ञासानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria