Declension table of ?jijīvvas

Deva

NeuterSingularDualPlural
Nominativejijīvvat jijīvuṣī jijīvvāṃsi
Vocativejijīvvat jijīvuṣī jijīvvāṃsi
Accusativejijīvvat jijīvuṣī jijīvvāṃsi
Instrumentaljijīvuṣā jijīvvadbhyām jijīvvadbhiḥ
Dativejijīvuṣe jijīvvadbhyām jijīvvadbhyaḥ
Ablativejijīvuṣaḥ jijīvvadbhyām jijīvvadbhyaḥ
Genitivejijīvuṣaḥ jijīvuṣoḥ jijīvuṣām
Locativejijīvuṣi jijīvuṣoḥ jijīvvatsu

Compound jijīvvat -

Adverb -jijīvvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria