Declension table of ?jijīvvas

Deva

MasculineSingularDualPlural
Nominativejijīvvān jijīvvāṃsau jijīvvāṃsaḥ
Vocativejijīvvan jijīvvāṃsau jijīvvāṃsaḥ
Accusativejijīvvāṃsam jijīvvāṃsau jijīvuṣaḥ
Instrumentaljijīvuṣā jijīvvadbhyām jijīvvadbhiḥ
Dativejijīvuṣe jijīvvadbhyām jijīvvadbhyaḥ
Ablativejijīvuṣaḥ jijīvvadbhyām jijīvvadbhyaḥ
Genitivejijīvuṣaḥ jijīvuṣoḥ jijīvuṣām
Locativejijīvuṣi jijīvuṣoḥ jijīvvatsu

Compound jijīvvat -

Adverb -jijīvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria