Declension table of ?jijīviṣyat

Deva

NeuterSingularDualPlural
Nominativejijīviṣyat jijīviṣyantī jijīviṣyatī jijīviṣyanti
Vocativejijīviṣyat jijīviṣyantī jijīviṣyatī jijīviṣyanti
Accusativejijīviṣyat jijīviṣyantī jijīviṣyatī jijīviṣyanti
Instrumentaljijīviṣyatā jijīviṣyadbhyām jijīviṣyadbhiḥ
Dativejijīviṣyate jijīviṣyadbhyām jijīviṣyadbhyaḥ
Ablativejijīviṣyataḥ jijīviṣyadbhyām jijīviṣyadbhyaḥ
Genitivejijīviṣyataḥ jijīviṣyatoḥ jijīviṣyatām
Locativejijīviṣyati jijīviṣyatoḥ jijīviṣyatsu

Adverb -jijīviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria