Declension table of ?jijīviṣyantī

Deva

FeminineSingularDualPlural
Nominativejijīviṣyantī jijīviṣyantyau jijīviṣyantyaḥ
Vocativejijīviṣyanti jijīviṣyantyau jijīviṣyantyaḥ
Accusativejijīviṣyantīm jijīviṣyantyau jijīviṣyantīḥ
Instrumentaljijīviṣyantyā jijīviṣyantībhyām jijīviṣyantībhiḥ
Dativejijīviṣyantyai jijīviṣyantībhyām jijīviṣyantībhyaḥ
Ablativejijīviṣyantyāḥ jijīviṣyantībhyām jijīviṣyantībhyaḥ
Genitivejijīviṣyantyāḥ jijīviṣyantyoḥ jijīviṣyantīnām
Locativejijīviṣyantyām jijīviṣyantyoḥ jijīviṣyantīṣu

Compound jijīviṣyanti - jijīviṣyantī -

Adverb -jijīviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria