सुबन्तावली ?जिजीविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजिजीविष्यमाणः जिजीविष्यमाणौ जिजीविष्यमाणाः
सम्बोधनम्जिजीविष्यमाण जिजीविष्यमाणौ जिजीविष्यमाणाः
द्वितीयाजिजीविष्यमाणम् जिजीविष्यमाणौ जिजीविष्यमाणान्
तृतीयाजिजीविष्यमाणेन जिजीविष्यमाणाभ्याम् जिजीविष्यमाणैः जिजीविष्यमाणेभिः
चतुर्थीजिजीविष्यमाणाय जिजीविष्यमाणाभ्याम् जिजीविष्यमाणेभ्यः
पञ्चमीजिजीविष्यमाणात् जिजीविष्यमाणाभ्याम् जिजीविष्यमाणेभ्यः
षष्ठीजिजीविष्यमाणस्य जिजीविष्यमाणयोः जिजीविष्यमाणानाम्
सप्तमीजिजीविष्यमाणे जिजीविष्यमाणयोः जिजीविष्यमाणेषु

समास जिजीविष्यमाण

अव्यय ॰जिजीविष्यमाणम् ॰जिजीविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria