Declension table of jijīviṣuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jijīviṣuḥ | jijīviṣū | jijīviṣavaḥ |
Vocative | jijīviṣo | jijīviṣū | jijīviṣavaḥ |
Accusative | jijīviṣum | jijīviṣū | jijīviṣūn |
Instrumental | jijīviṣuṇā | jijīviṣubhyām | jijīviṣubhiḥ |
Dative | jijīviṣave | jijīviṣubhyām | jijīviṣubhyaḥ |
Ablative | jijīviṣoḥ | jijīviṣubhyām | jijīviṣubhyaḥ |
Genitive | jijīviṣoḥ | jijīviṣvoḥ | jijīviṣūṇām |
Locative | jijīviṣau | jijīviṣvoḥ | jijīviṣuṣu |