Declension table of ?jijīviṣitavya

Deva

NeuterSingularDualPlural
Nominativejijīviṣitavyam jijīviṣitavye jijīviṣitavyāni
Vocativejijīviṣitavya jijīviṣitavye jijīviṣitavyāni
Accusativejijīviṣitavyam jijīviṣitavye jijīviṣitavyāni
Instrumentaljijīviṣitavyena jijīviṣitavyābhyām jijīviṣitavyaiḥ
Dativejijīviṣitavyāya jijīviṣitavyābhyām jijīviṣitavyebhyaḥ
Ablativejijīviṣitavyāt jijīviṣitavyābhyām jijīviṣitavyebhyaḥ
Genitivejijīviṣitavyasya jijīviṣitavyayoḥ jijīviṣitavyānām
Locativejijīviṣitavye jijīviṣitavyayoḥ jijīviṣitavyeṣu

Compound jijīviṣitavya -

Adverb -jijīviṣitavyam -jijīviṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria