Declension table of ?jijīviṣitavatī

Deva

FeminineSingularDualPlural
Nominativejijīviṣitavatī jijīviṣitavatyau jijīviṣitavatyaḥ
Vocativejijīviṣitavati jijīviṣitavatyau jijīviṣitavatyaḥ
Accusativejijīviṣitavatīm jijīviṣitavatyau jijīviṣitavatīḥ
Instrumentaljijīviṣitavatyā jijīviṣitavatībhyām jijīviṣitavatībhiḥ
Dativejijīviṣitavatyai jijīviṣitavatībhyām jijīviṣitavatībhyaḥ
Ablativejijīviṣitavatyāḥ jijīviṣitavatībhyām jijīviṣitavatībhyaḥ
Genitivejijīviṣitavatyāḥ jijīviṣitavatyoḥ jijīviṣitavatīnām
Locativejijīviṣitavatyām jijīviṣitavatyoḥ jijīviṣitavatīṣu

Compound jijīviṣitavati - jijīviṣitavatī -

Adverb -jijīviṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria