Declension table of ?jijīviṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejijīviṣaṇīyam jijīviṣaṇīye jijīviṣaṇīyāni
Vocativejijīviṣaṇīya jijīviṣaṇīye jijīviṣaṇīyāni
Accusativejijīviṣaṇīyam jijīviṣaṇīye jijīviṣaṇīyāni
Instrumentaljijīviṣaṇīyena jijīviṣaṇīyābhyām jijīviṣaṇīyaiḥ
Dativejijīviṣaṇīyāya jijīviṣaṇīyābhyām jijīviṣaṇīyebhyaḥ
Ablativejijīviṣaṇīyāt jijīviṣaṇīyābhyām jijīviṣaṇīyebhyaḥ
Genitivejijīviṣaṇīyasya jijīviṣaṇīyayoḥ jijīviṣaṇīyānām
Locativejijīviṣaṇīye jijīviṣaṇīyayoḥ jijīviṣaṇīyeṣu

Compound jijīviṣaṇīya -

Adverb -jijīviṣaṇīyam -jijīviṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria