Declension table of ?jijīviṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejijīviṣaṇīyaḥ jijīviṣaṇīyau jijīviṣaṇīyāḥ
Vocativejijīviṣaṇīya jijīviṣaṇīyau jijīviṣaṇīyāḥ
Accusativejijīviṣaṇīyam jijīviṣaṇīyau jijīviṣaṇīyān
Instrumentaljijīviṣaṇīyena jijīviṣaṇīyābhyām jijīviṣaṇīyaiḥ jijīviṣaṇīyebhiḥ
Dativejijīviṣaṇīyāya jijīviṣaṇīyābhyām jijīviṣaṇīyebhyaḥ
Ablativejijīviṣaṇīyāt jijīviṣaṇīyābhyām jijīviṣaṇīyebhyaḥ
Genitivejijīviṣaṇīyasya jijīviṣaṇīyayoḥ jijīviṣaṇīyānām
Locativejijīviṣaṇīye jijīviṣaṇīyayoḥ jijīviṣaṇīyeṣu

Compound jijīviṣaṇīya -

Adverb -jijīviṣaṇīyam -jijīviṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria