Declension table of ?jijīṣu

Deva

NeuterSingularDualPlural
Nominativejijīṣu jijīṣuṇī jijīṣūṇi
Vocativejijīṣu jijīṣuṇī jijīṣūṇi
Accusativejijīṣu jijīṣuṇī jijīṣūṇi
Instrumentaljijīṣuṇā jijīṣubhyām jijīṣubhiḥ
Dativejijīṣuṇe jijīṣubhyām jijīṣubhyaḥ
Ablativejijīṣuṇaḥ jijīṣubhyām jijīṣubhyaḥ
Genitivejijīṣuṇaḥ jijīṣuṇoḥ jijīṣūṇām
Locativejijīṣuṇi jijīṣuṇoḥ jijīṣuṣu

Compound jijīṣu -

Adverb -jijīṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria