Declension table of ?jijihāsvas

Deva

NeuterSingularDualPlural
Nominativejijihāsvat jijihāsuṣī jijihāsvāṃsi
Vocativejijihāsvat jijihāsuṣī jijihāsvāṃsi
Accusativejijihāsvat jijihāsuṣī jijihāsvāṃsi
Instrumentaljijihāsuṣā jijihāsvadbhyām jijihāsvadbhiḥ
Dativejijihāsuṣe jijihāsvadbhyām jijihāsvadbhyaḥ
Ablativejijihāsuṣaḥ jijihāsvadbhyām jijihāsvadbhyaḥ
Genitivejijihāsuṣaḥ jijihāsuṣoḥ jijihāsuṣām
Locativejijihāsuṣi jijihāsuṣoḥ jijihāsvatsu

Compound jijihāsvat -

Adverb -jijihāsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria