Declension table of ?jijihāsvas

Deva

MasculineSingularDualPlural
Nominativejijihāsvān jijihāsvāṃsau jijihāsvāṃsaḥ
Vocativejijihāsvan jijihāsvāṃsau jijihāsvāṃsaḥ
Accusativejijihāsvāṃsam jijihāsvāṃsau jijihāsuṣaḥ
Instrumentaljijihāsuṣā jijihāsvadbhyām jijihāsvadbhiḥ
Dativejijihāsuṣe jijihāsvadbhyām jijihāsvadbhyaḥ
Ablativejijihāsuṣaḥ jijihāsvadbhyām jijihāsvadbhyaḥ
Genitivejijihāsuṣaḥ jijihāsuṣoḥ jijihāsuṣām
Locativejijihāsuṣi jijihāsuṣoḥ jijihāsvatsu

Compound jijihāsvat -

Adverb -jijihāsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria