Declension table of ?jijighāṃsvas

Deva

NeuterSingularDualPlural
Nominativejijighāṃsvat jijighāṃsuṣī jijighāṃsvāṃsi
Vocativejijighāṃsvat jijighāṃsuṣī jijighāṃsvāṃsi
Accusativejijighāṃsvat jijighāṃsuṣī jijighāṃsvāṃsi
Instrumentaljijighāṃsuṣā jijighāṃsvadbhyām jijighāṃsvadbhiḥ
Dativejijighāṃsuṣe jijighāṃsvadbhyām jijighāṃsvadbhyaḥ
Ablativejijighāṃsuṣaḥ jijighāṃsvadbhyām jijighāṃsvadbhyaḥ
Genitivejijighāṃsuṣaḥ jijighāṃsuṣoḥ jijighāṃsuṣām
Locativejijighāṃsuṣi jijighāṃsuṣoḥ jijighāṃsvatsu

Compound jijighāṃsvat -

Adverb -jijighāṃsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria