Declension table of ?jijighāṃsuṣī

Deva

FeminineSingularDualPlural
Nominativejijighāṃsuṣī jijighāṃsuṣyau jijighāṃsuṣyaḥ
Vocativejijighāṃsuṣi jijighāṃsuṣyau jijighāṃsuṣyaḥ
Accusativejijighāṃsuṣīm jijighāṃsuṣyau jijighāṃsuṣīḥ
Instrumentaljijighāṃsuṣyā jijighāṃsuṣībhyām jijighāṃsuṣībhiḥ
Dativejijighāṃsuṣyai jijighāṃsuṣībhyām jijighāṃsuṣībhyaḥ
Ablativejijighāṃsuṣyāḥ jijighāṃsuṣībhyām jijighāṃsuṣībhyaḥ
Genitivejijighāṃsuṣyāḥ jijighāṃsuṣyoḥ jijighāṃsuṣīṇām
Locativejijighāṃsuṣyām jijighāṃsuṣyoḥ jijighāṃsuṣīṣu

Compound jijighāṃsuṣi - jijighāṃsuṣī -

Adverb -jijighāṃsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria