Declension table of ?jijighāṃsānā

Deva

FeminineSingularDualPlural
Nominativejijighāṃsānā jijighāṃsāne jijighāṃsānāḥ
Vocativejijighāṃsāne jijighāṃsāne jijighāṃsānāḥ
Accusativejijighāṃsānām jijighāṃsāne jijighāṃsānāḥ
Instrumentaljijighāṃsānayā jijighāṃsānābhyām jijighāṃsānābhiḥ
Dativejijighāṃsānāyai jijighāṃsānābhyām jijighāṃsānābhyaḥ
Ablativejijighāṃsānāyāḥ jijighāṃsānābhyām jijighāṃsānābhyaḥ
Genitivejijighāṃsānāyāḥ jijighāṃsānayoḥ jijighāṃsānānām
Locativejijighāṃsānāyām jijighāṃsānayoḥ jijighāṃsānāsu

Adverb -jijighāṃsānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria