Declension table of ?jijighāṃsāna

Deva

MasculineSingularDualPlural
Nominativejijighāṃsānaḥ jijighāṃsānau jijighāṃsānāḥ
Vocativejijighāṃsāna jijighāṃsānau jijighāṃsānāḥ
Accusativejijighāṃsānam jijighāṃsānau jijighāṃsānān
Instrumentaljijighāṃsānena jijighāṃsānābhyām jijighāṃsānaiḥ jijighāṃsānebhiḥ
Dativejijighāṃsānāya jijighāṃsānābhyām jijighāṃsānebhyaḥ
Ablativejijighāṃsānāt jijighāṃsānābhyām jijighāṃsānebhyaḥ
Genitivejijighāṃsānasya jijighāṃsānayoḥ jijighāṃsānānām
Locativejijighāṃsāne jijighāṃsānayoḥ jijighāṃsāneṣu

Compound jijighāṃsāna -

Adverb -jijighāṃsānam -jijighāṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria