Declension table of ?jijighṛkṣvas

Deva

NeuterSingularDualPlural
Nominativejijighṛkṣvat jijighṛkṣuṣī jijighṛkṣvāṃsi
Vocativejijighṛkṣvat jijighṛkṣuṣī jijighṛkṣvāṃsi
Accusativejijighṛkṣvat jijighṛkṣuṣī jijighṛkṣvāṃsi
Instrumentaljijighṛkṣuṣā jijighṛkṣvadbhyām jijighṛkṣvadbhiḥ
Dativejijighṛkṣuṣe jijighṛkṣvadbhyām jijighṛkṣvadbhyaḥ
Ablativejijighṛkṣuṣaḥ jijighṛkṣvadbhyām jijighṛkṣvadbhyaḥ
Genitivejijighṛkṣuṣaḥ jijighṛkṣuṣoḥ jijighṛkṣuṣām
Locativejijighṛkṣuṣi jijighṛkṣuṣoḥ jijighṛkṣvatsu

Compound jijighṛkṣvat -

Adverb -jijighṛkṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria