Declension table of jijighṛkṣvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jijighṛkṣvat | jijighṛkṣuṣī | jijighṛkṣvāṃsi |
Vocative | jijighṛkṣvat | jijighṛkṣuṣī | jijighṛkṣvāṃsi |
Accusative | jijighṛkṣvat | jijighṛkṣuṣī | jijighṛkṣvāṃsi |
Instrumental | jijighṛkṣuṣā | jijighṛkṣvadbhyām | jijighṛkṣvadbhiḥ |
Dative | jijighṛkṣuṣe | jijighṛkṣvadbhyām | jijighṛkṣvadbhyaḥ |
Ablative | jijighṛkṣuṣaḥ | jijighṛkṣvadbhyām | jijighṛkṣvadbhyaḥ |
Genitive | jijighṛkṣuṣaḥ | jijighṛkṣuṣoḥ | jijighṛkṣuṣām |
Locative | jijighṛkṣuṣi | jijighṛkṣuṣoḥ | jijighṛkṣvatsu |