सुबन्तावली ?जिजिघृक्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाजिजिघृक्ष्वान् जिजिघृक्ष्वांसौ जिजिघृक्ष्वांसः
सम्बोधनम्जिजिघृक्ष्वन् जिजिघृक्ष्वांसौ जिजिघृक्ष्वांसः
द्वितीयाजिजिघृक्ष्वांसम् जिजिघृक्ष्वांसौ जिजिघृक्षुषः
तृतीयाजिजिघृक्षुषा जिजिघृक्ष्वद्भ्याम् जिजिघृक्ष्वद्भिः
चतुर्थीजिजिघृक्षुषे जिजिघृक्ष्वद्भ्याम् जिजिघृक्ष्वद्भ्यः
पञ्चमीजिजिघृक्षुषः जिजिघृक्ष्वद्भ्याम् जिजिघृक्ष्वद्भ्यः
षष्ठीजिजिघृक्षुषः जिजिघृक्षुषोः जिजिघृक्षुषाम्
सप्तमीजिजिघृक्षुषि जिजिघृक्षुषोः जिजिघृक्ष्वत्सु

समास जिजिघृक्ष्वत्

अव्यय ॰जिजिघृक्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria