Declension table of jijighṛkṣvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jijighṛkṣvān | jijighṛkṣvāṃsau | jijighṛkṣvāṃsaḥ |
Vocative | jijighṛkṣvan | jijighṛkṣvāṃsau | jijighṛkṣvāṃsaḥ |
Accusative | jijighṛkṣvāṃsam | jijighṛkṣvāṃsau | jijighṛkṣuṣaḥ |
Instrumental | jijighṛkṣuṣā | jijighṛkṣvadbhyām | jijighṛkṣvadbhiḥ |
Dative | jijighṛkṣuṣe | jijighṛkṣvadbhyām | jijighṛkṣvadbhyaḥ |
Ablative | jijighṛkṣuṣaḥ | jijighṛkṣvadbhyām | jijighṛkṣvadbhyaḥ |
Genitive | jijighṛkṣuṣaḥ | jijighṛkṣuṣoḥ | jijighṛkṣuṣām |
Locative | jijighṛkṣuṣi | jijighṛkṣuṣoḥ | jijighṛkṣvatsu |