Declension table of ?jijigariṣvas

Deva

MasculineSingularDualPlural
Nominativejijigariṣvān jijigariṣvāṃsau jijigariṣvāṃsaḥ
Vocativejijigariṣvan jijigariṣvāṃsau jijigariṣvāṃsaḥ
Accusativejijigariṣvāṃsam jijigariṣvāṃsau jijigariṣuṣaḥ
Instrumentaljijigariṣuṣā jijigariṣvadbhyām jijigariṣvadbhiḥ
Dativejijigariṣuṣe jijigariṣvadbhyām jijigariṣvadbhyaḥ
Ablativejijigariṣuṣaḥ jijigariṣvadbhyām jijigariṣvadbhyaḥ
Genitivejijigariṣuṣaḥ jijigariṣuṣoḥ jijigariṣuṣām
Locativejijigariṣuṣi jijigariṣuṣoḥ jijigariṣvatsu

Compound jijigariṣvat -

Adverb -jijigariṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria